Declension table of ?viśleṣajāti

Deva

FeminineSingularDualPlural
Nominativeviśleṣajātiḥ viśleṣajātī viśleṣajātayaḥ
Vocativeviśleṣajāte viśleṣajātī viśleṣajātayaḥ
Accusativeviśleṣajātim viśleṣajātī viśleṣajātīḥ
Instrumentalviśleṣajātyā viśleṣajātibhyām viśleṣajātibhiḥ
Dativeviśleṣajātyai viśleṣajātaye viśleṣajātibhyām viśleṣajātibhyaḥ
Ablativeviśleṣajātyāḥ viśleṣajāteḥ viśleṣajātibhyām viśleṣajātibhyaḥ
Genitiveviśleṣajātyāḥ viśleṣajāteḥ viśleṣajātyoḥ viśleṣajātīnām
Locativeviśleṣajātyām viśleṣajātau viśleṣajātyoḥ viśleṣajātiṣu

Compound viśleṣajāti -

Adverb -viśleṣajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria