सुबन्तावली ?विश्लेषजाति

Roma

स्त्रीएकद्विबहु
प्रथमाविश्लेषजातिः विश्लेषजाती विश्लेषजातयः
सम्बोधनम्विश्लेषजाते विश्लेषजाती विश्लेषजातयः
द्वितीयाविश्लेषजातिम् विश्लेषजाती विश्लेषजातीः
तृतीयाविश्लेषजात्या विश्लेषजातिभ्याम् विश्लेषजातिभिः
चतुर्थीविश्लेषजात्यै विश्लेषजातये विश्लेषजातिभ्याम् विश्लेषजातिभ्यः
पञ्चमीविश्लेषजात्याः विश्लेषजातेः विश्लेषजातिभ्याम् विश्लेषजातिभ्यः
षष्ठीविश्लेषजात्याः विश्लेषजातेः विश्लेषजात्योः विश्लेषजातीनाम्
सप्तमीविश्लेषजात्याम् विश्लेषजातौ विश्लेषजात्योः विश्लेषजातिषु

समास विश्लेषजाति

अव्यय ॰विश्लेषजाति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria