Declension table of ?viśīrṇaparṇa

Deva

MasculineSingularDualPlural
Nominativeviśīrṇaparṇaḥ viśīrṇaparṇau viśīrṇaparṇāḥ
Vocativeviśīrṇaparṇa viśīrṇaparṇau viśīrṇaparṇāḥ
Accusativeviśīrṇaparṇam viśīrṇaparṇau viśīrṇaparṇān
Instrumentalviśīrṇaparṇena viśīrṇaparṇābhyām viśīrṇaparṇaiḥ viśīrṇaparṇebhiḥ
Dativeviśīrṇaparṇāya viśīrṇaparṇābhyām viśīrṇaparṇebhyaḥ
Ablativeviśīrṇaparṇāt viśīrṇaparṇābhyām viśīrṇaparṇebhyaḥ
Genitiveviśīrṇaparṇasya viśīrṇaparṇayoḥ viśīrṇaparṇānām
Locativeviśīrṇaparṇe viśīrṇaparṇayoḥ viśīrṇaparṇeṣu

Compound viśīrṇaparṇa -

Adverb -viśīrṇaparṇam -viśīrṇaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria