सुबन्तावली विशीर्णपर्ण

Roma

पुमान्एकद्विबहु
प्रथमाविशीर्णपर्णः विशीर्णपर्णौ विशीर्णपर्णाः
सम्बोधनम्विशीर्णपर्ण विशीर्णपर्णौ विशीर्णपर्णाः
द्वितीयाविशीर्णपर्णम् विशीर्णपर्णौ विशीर्णपर्णान्
तृतीयाविशीर्णपर्णेन विशीर्णपर्णाभ्याम् विशीर्णपर्णैः
चतुर्थीविशीर्णपर्णाय विशीर्णपर्णाभ्याम् विशीर्णपर्णेभ्यः
पञ्चमीविशीर्णपर्णात् विशीर्णपर्णाभ्याम् विशीर्णपर्णेभ्यः
षष्ठीविशीर्णपर्णस्य विशीर्णपर्णयोः विशीर्णपर्णानाम्
सप्तमीविशीर्णपर्णे विशीर्णपर्णयोः विशीर्णपर्णेषु

समास विशीर्णपर्ण

अव्यय ॰विशीर्णपर्णम् ॰विशीर्णपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria