Declension table of ?viśīrṇajīrṇavasana

Deva

NeuterSingularDualPlural
Nominativeviśīrṇajīrṇavasanam viśīrṇajīrṇavasane viśīrṇajīrṇavasanāni
Vocativeviśīrṇajīrṇavasana viśīrṇajīrṇavasane viśīrṇajīrṇavasanāni
Accusativeviśīrṇajīrṇavasanam viśīrṇajīrṇavasane viśīrṇajīrṇavasanāni
Instrumentalviśīrṇajīrṇavasanena viśīrṇajīrṇavasanābhyām viśīrṇajīrṇavasanaiḥ
Dativeviśīrṇajīrṇavasanāya viśīrṇajīrṇavasanābhyām viśīrṇajīrṇavasanebhyaḥ
Ablativeviśīrṇajīrṇavasanāt viśīrṇajīrṇavasanābhyām viśīrṇajīrṇavasanebhyaḥ
Genitiveviśīrṇajīrṇavasanasya viśīrṇajīrṇavasanayoḥ viśīrṇajīrṇavasanānām
Locativeviśīrṇajīrṇavasane viśīrṇajīrṇavasanayoḥ viśīrṇajīrṇavasaneṣu

Compound viśīrṇajīrṇavasana -

Adverb -viśīrṇajīrṇavasanam -viśīrṇajīrṇavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria