सुबन्तावली ?विशीर्णजीर्णवसन

Roma

नपुंसकम्एकद्विबहु
प्रथमाविशीर्णजीर्णवसनम् विशीर्णजीर्णवसने विशीर्णजीर्णवसनानि
सम्बोधनम्विशीर्णजीर्णवसन विशीर्णजीर्णवसने विशीर्णजीर्णवसनानि
द्वितीयाविशीर्णजीर्णवसनम् विशीर्णजीर्णवसने विशीर्णजीर्णवसनानि
तृतीयाविशीर्णजीर्णवसनेन विशीर्णजीर्णवसनाभ्याम् विशीर्णजीर्णवसनैः
चतुर्थीविशीर्णजीर्णवसनाय विशीर्णजीर्णवसनाभ्याम् विशीर्णजीर्णवसनेभ्यः
पञ्चमीविशीर्णजीर्णवसनात् विशीर्णजीर्णवसनाभ्याम् विशीर्णजीर्णवसनेभ्यः
षष्ठीविशीर्णजीर्णवसनस्य विशीर्णजीर्णवसनयोः विशीर्णजीर्णवसनानाम्
सप्तमीविशीर्णजीर्णवसने विशीर्णजीर्णवसनयोः विशीर्णजीर्णवसनेषु

समास विशीर्णजीर्णवसन

अव्यय ॰विशीर्णजीर्णवसनम् ॰विशीर्णजीर्णवसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria