Declension table of ?viśayavat

Deva

NeuterSingularDualPlural
Nominativeviśayavat viśayavantī viśayavatī viśayavanti
Vocativeviśayavat viśayavantī viśayavatī viśayavanti
Accusativeviśayavat viśayavantī viśayavatī viśayavanti
Instrumentalviśayavatā viśayavadbhyām viśayavadbhiḥ
Dativeviśayavate viśayavadbhyām viśayavadbhyaḥ
Ablativeviśayavataḥ viśayavadbhyām viśayavadbhyaḥ
Genitiveviśayavataḥ viśayavatoḥ viśayavatām
Locativeviśayavati viśayavatoḥ viśayavatsu

Adverb -viśayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria