सुबन्तावली ?विशयवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविशयवत् विशयवन्ती विशयवती विशयवन्ति
सम्बोधनम्विशयवत् विशयवन्ती विशयवती विशयवन्ति
द्वितीयाविशयवत् विशयवन्ती विशयवती विशयवन्ति
तृतीयाविशयवता विशयवद्भ्याम् विशयवद्भिः
चतुर्थीविशयवते विशयवद्भ्याम् विशयवद्भ्यः
पञ्चमीविशयवतः विशयवद्भ्याम् विशयवद्भ्यः
षष्ठीविशयवतः विशयवतोः विशयवताम्
सप्तमीविशयवति विशयवतोः विशयवत्सु

अव्यय ॰विशयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria