Declension table of ?viviktīkṛta

Deva

MasculineSingularDualPlural
Nominativeviviktīkṛtaḥ viviktīkṛtau viviktīkṛtāḥ
Vocativeviviktīkṛta viviktīkṛtau viviktīkṛtāḥ
Accusativeviviktīkṛtam viviktīkṛtau viviktīkṛtān
Instrumentalviviktīkṛtena viviktīkṛtābhyām viviktīkṛtaiḥ viviktīkṛtebhiḥ
Dativeviviktīkṛtāya viviktīkṛtābhyām viviktīkṛtebhyaḥ
Ablativeviviktīkṛtāt viviktīkṛtābhyām viviktīkṛtebhyaḥ
Genitiveviviktīkṛtasya viviktīkṛtayoḥ viviktīkṛtānām
Locativeviviktīkṛte viviktīkṛtayoḥ viviktīkṛteṣu

Compound viviktīkṛta -

Adverb -viviktīkṛtam -viviktīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria