सुबन्तावली ?विविक्तीकृत

Roma

पुमान्एकद्विबहु
प्रथमाविविक्तीकृतः विविक्तीकृतौ विविक्तीकृताः
सम्बोधनम्विविक्तीकृत विविक्तीकृतौ विविक्तीकृताः
द्वितीयाविविक्तीकृतम् विविक्तीकृतौ विविक्तीकृतान्
तृतीयाविविक्तीकृतेन विविक्तीकृताभ्याम् विविक्तीकृतैः विविक्तीकृतेभिः
चतुर्थीविविक्तीकृताय विविक्तीकृताभ्याम् विविक्तीकृतेभ्यः
पञ्चमीविविक्तीकृतात् विविक्तीकृताभ्याम् विविक्तीकृतेभ्यः
षष्ठीविविक्तीकृतस्य विविक्तीकृतयोः विविक्तीकृतानाम्
सप्तमीविविक्तीकृते विविक्तीकृतयोः विविक्तीकृतेषु

समास विविक्तीकृत

अव्यय ॰विविक्तीकृतम् ॰विविक्तीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria