Declension table of ?vivādārṇavabhañjana

Deva

NeuterSingularDualPlural
Nominativevivādārṇavabhañjanam vivādārṇavabhañjane vivādārṇavabhañjanāni
Vocativevivādārṇavabhañjana vivādārṇavabhañjane vivādārṇavabhañjanāni
Accusativevivādārṇavabhañjanam vivādārṇavabhañjane vivādārṇavabhañjanāni
Instrumentalvivādārṇavabhañjanena vivādārṇavabhañjanābhyām vivādārṇavabhañjanaiḥ
Dativevivādārṇavabhañjanāya vivādārṇavabhañjanābhyām vivādārṇavabhañjanebhyaḥ
Ablativevivādārṇavabhañjanāt vivādārṇavabhañjanābhyām vivādārṇavabhañjanebhyaḥ
Genitivevivādārṇavabhañjanasya vivādārṇavabhañjanayoḥ vivādārṇavabhañjanānām
Locativevivādārṇavabhañjane vivādārṇavabhañjanayoḥ vivādārṇavabhañjaneṣu

Compound vivādārṇavabhañjana -

Adverb -vivādārṇavabhañjanam -vivādārṇavabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria