सुबन्तावली ?विवादार्णवभञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाविवादार्णवभञ्जनम् विवादार्णवभञ्जने विवादार्णवभञ्जनानि
सम्बोधनम्विवादार्णवभञ्जन विवादार्णवभञ्जने विवादार्णवभञ्जनानि
द्वितीयाविवादार्णवभञ्जनम् विवादार्णवभञ्जने विवादार्णवभञ्जनानि
तृतीयाविवादार्णवभञ्जनेन विवादार्णवभञ्जनाभ्याम् विवादार्णवभञ्जनैः
चतुर्थीविवादार्णवभञ्जनाय विवादार्णवभञ्जनाभ्याम् विवादार्णवभञ्जनेभ्यः
पञ्चमीविवादार्णवभञ्जनात् विवादार्णवभञ्जनाभ्याम् विवादार्णवभञ्जनेभ्यः
षष्ठीविवादार्णवभञ्जनस्य विवादार्णवभञ्जनयोः विवादार्णवभञ्जनानाम्
सप्तमीविवादार्णवभञ्जने विवादार्णवभञ्जनयोः विवादार्णवभञ्जनेषु

समास विवादार्णवभञ्जन

अव्यय ॰विवादार्णवभञ्जनम् ॰विवादार्णवभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria