Declension table of ?vivādādhyāsitā

Deva

FeminineSingularDualPlural
Nominativevivādādhyāsitā vivādādhyāsite vivādādhyāsitāḥ
Vocativevivādādhyāsite vivādādhyāsite vivādādhyāsitāḥ
Accusativevivādādhyāsitām vivādādhyāsite vivādādhyāsitāḥ
Instrumentalvivādādhyāsitayā vivādādhyāsitābhyām vivādādhyāsitābhiḥ
Dativevivādādhyāsitāyai vivādādhyāsitābhyām vivādādhyāsitābhyaḥ
Ablativevivādādhyāsitāyāḥ vivādādhyāsitābhyām vivādādhyāsitābhyaḥ
Genitivevivādādhyāsitāyāḥ vivādādhyāsitayoḥ vivādādhyāsitānām
Locativevivādādhyāsitāyām vivādādhyāsitayoḥ vivādādhyāsitāsu

Adverb -vivādādhyāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria