सुबन्तावली ?विवादाध्यासिता

Roma

स्त्रीएकद्विबहु
प्रथमाविवादाध्यासिता विवादाध्यासिते विवादाध्यासिताः
सम्बोधनम्विवादाध्यासिते विवादाध्यासिते विवादाध्यासिताः
द्वितीयाविवादाध्यासिताम् विवादाध्यासिते विवादाध्यासिताः
तृतीयाविवादाध्यासितया विवादाध्यासिताभ्याम् विवादाध्यासिताभिः
चतुर्थीविवादाध्यासितायै विवादाध्यासिताभ्याम् विवादाध्यासिताभ्यः
पञ्चमीविवादाध्यासितायाः विवादाध्यासिताभ्याम् विवादाध्यासिताभ्यः
षष्ठीविवादाध्यासितायाः विवादाध्यासितयोः विवादाध्यासितानाम्
सप्तमीविवादाध्यासितायाम् विवादाध्यासितयोः विवादाध्यासितासु

अव्यय ॰विवादाध्यासितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria