Declension table of vitrasta

Deva

MasculineSingularDualPlural
Nominativevitrastaḥ vitrastau vitrastāḥ
Vocativevitrasta vitrastau vitrastāḥ
Accusativevitrastam vitrastau vitrastān
Instrumentalvitrastena vitrastābhyām vitrastaiḥ vitrastebhiḥ
Dativevitrastāya vitrastābhyām vitrastebhyaḥ
Ablativevitrastāt vitrastābhyām vitrastebhyaḥ
Genitivevitrastasya vitrastayoḥ vitrastānām
Locativevitraste vitrastayoḥ vitrasteṣu

Compound vitrasta -

Adverb -vitrastam -vitrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria