Declension table of ?vitrāsayitukāma

Deva

MasculineSingularDualPlural
Nominativevitrāsayitukāmaḥ vitrāsayitukāmau vitrāsayitukāmāḥ
Vocativevitrāsayitukāma vitrāsayitukāmau vitrāsayitukāmāḥ
Accusativevitrāsayitukāmam vitrāsayitukāmau vitrāsayitukāmān
Instrumentalvitrāsayitukāmena vitrāsayitukāmābhyām vitrāsayitukāmaiḥ vitrāsayitukāmebhiḥ
Dativevitrāsayitukāmāya vitrāsayitukāmābhyām vitrāsayitukāmebhyaḥ
Ablativevitrāsayitukāmāt vitrāsayitukāmābhyām vitrāsayitukāmebhyaḥ
Genitivevitrāsayitukāmasya vitrāsayitukāmayoḥ vitrāsayitukāmānām
Locativevitrāsayitukāme vitrāsayitukāmayoḥ vitrāsayitukāmeṣu

Compound vitrāsayitukāma -

Adverb -vitrāsayitukāmam -vitrāsayitukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria