सुबन्तावली ?वित्रासयितुकाम

Roma

पुमान्एकद्विबहु
प्रथमावित्रासयितुकामः वित्रासयितुकामौ वित्रासयितुकामाः
सम्बोधनम्वित्रासयितुकाम वित्रासयितुकामौ वित्रासयितुकामाः
द्वितीयावित्रासयितुकामम् वित्रासयितुकामौ वित्रासयितुकामान्
तृतीयावित्रासयितुकामेन वित्रासयितुकामाभ्याम् वित्रासयितुकामैः वित्रासयितुकामेभिः
चतुर्थीवित्रासयितुकामाय वित्रासयितुकामाभ्याम् वित्रासयितुकामेभ्यः
पञ्चमीवित्रासयितुकामात् वित्रासयितुकामाभ्याम् वित्रासयितुकामेभ्यः
षष्ठीवित्रासयितुकामस्य वित्रासयितुकामयोः वित्रासयितुकामानाम्
सप्तमीवित्रासयितुकामे वित्रासयितुकामयोः वित्रासयितुकामेषु

समास वित्रासयितुकाम

अव्यय ॰वित्रासयितुकामम् ॰वित्रासयितुकामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria