Declension table of ?vitathavādin

Deva

NeuterSingularDualPlural
Nominativevitathavādi vitathavādinī vitathavādīni
Vocativevitathavādin vitathavādi vitathavādinī vitathavādīni
Accusativevitathavādi vitathavādinī vitathavādīni
Instrumentalvitathavādinā vitathavādibhyām vitathavādibhiḥ
Dativevitathavādine vitathavādibhyām vitathavādibhyaḥ
Ablativevitathavādinaḥ vitathavādibhyām vitathavādibhyaḥ
Genitivevitathavādinaḥ vitathavādinoḥ vitathavādinām
Locativevitathavādini vitathavādinoḥ vitathavādiṣu

Compound vitathavādi -

Adverb -vitathavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria