सुबन्तावली ?वितथवादिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमावितथवादि वितथवादिनी वितथवादीनि
सम्बोधनम्वितथवादिन् वितथवादि वितथवादिनी वितथवादीनि
द्वितीयावितथवादि वितथवादिनी वितथवादीनि
तृतीयावितथवादिना वितथवादिभ्याम् वितथवादिभिः
चतुर्थीवितथवादिने वितथवादिभ्याम् वितथवादिभ्यः
पञ्चमीवितथवादिनः वितथवादिभ्याम् वितथवादिभ्यः
षष्ठीवितथवादिनः वितथवादिनोः वितथवादिनाम्
सप्तमीवितथवादिनि वितथवादिनोः वितथवादिषु

समास वितथवादि

अव्यय ॰वितथवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria