Declension table of vitatha

Deva

MasculineSingularDualPlural
Nominativevitathaḥ vitathau vitathāḥ
Vocativevitatha vitathau vitathāḥ
Accusativevitatham vitathau vitathān
Instrumentalvitathena vitathābhyām vitathaiḥ vitathebhiḥ
Dativevitathāya vitathābhyām vitathebhyaḥ
Ablativevitathāt vitathābhyām vitathebhyaḥ
Genitivevitathasya vitathayoḥ vitathānām
Locativevitathe vitathayoḥ vitatheṣu

Compound vitatha -

Adverb -vitatham -vitathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria