Declension table of vitata

Deva

MasculineSingularDualPlural
Nominativevitataḥ vitatau vitatāḥ
Vocativevitata vitatau vitatāḥ
Accusativevitatam vitatau vitatān
Instrumentalvitatena vitatābhyām vitataiḥ vitatebhiḥ
Dativevitatāya vitatābhyām vitatebhyaḥ
Ablativevitatāt vitatābhyām vitatebhyaḥ
Genitivevitatasya vitatayoḥ vitatānām
Locativevitate vitatayoḥ vitateṣu

Compound vitata -

Adverb -vitatam -vitatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria