Declension table of ?vitastāmāhātmya

Deva

NeuterSingularDualPlural
Nominativevitastāmāhātmyam vitastāmāhātmye vitastāmāhātmyāni
Vocativevitastāmāhātmya vitastāmāhātmye vitastāmāhātmyāni
Accusativevitastāmāhātmyam vitastāmāhātmye vitastāmāhātmyāni
Instrumentalvitastāmāhātmyena vitastāmāhātmyābhyām vitastāmāhātmyaiḥ
Dativevitastāmāhātmyāya vitastāmāhātmyābhyām vitastāmāhātmyebhyaḥ
Ablativevitastāmāhātmyāt vitastāmāhātmyābhyām vitastāmāhātmyebhyaḥ
Genitivevitastāmāhātmyasya vitastāmāhātmyayoḥ vitastāmāhātmyānām
Locativevitastāmāhātmye vitastāmāhātmyayoḥ vitastāmāhātmyeṣu

Compound vitastāmāhātmya -

Adverb -vitastāmāhātmyam -vitastāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria