सुबन्तावली ?वितस्तामाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावितस्तामाहात्म्यम् वितस्तामाहात्म्ये वितस्तामाहात्म्यानि
सम्बोधनम्वितस्तामाहात्म्य वितस्तामाहात्म्ये वितस्तामाहात्म्यानि
द्वितीयावितस्तामाहात्म्यम् वितस्तामाहात्म्ये वितस्तामाहात्म्यानि
तृतीयावितस्तामाहात्म्येन वितस्तामाहात्म्याभ्याम् वितस्तामाहात्म्यैः
चतुर्थीवितस्तामाहात्म्याय वितस्तामाहात्म्याभ्याम् वितस्तामाहात्म्येभ्यः
पञ्चमीवितस्तामाहात्म्यात् वितस्तामाहात्म्याभ्याम् वितस्तामाहात्म्येभ्यः
षष्ठीवितस्तामाहात्म्यस्य वितस्तामाहात्म्ययोः वितस्तामाहात्म्यानाम्
सप्तमीवितस्तामाहात्म्ये वितस्तामाहात्म्ययोः वितस्तामाहात्म्येषु

समास वितस्तामाहात्म्य

अव्यय ॰वितस्तामाहात्म्यम् ॰वितस्तामाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria