Declension table of vitastā

Deva

FeminineSingularDualPlural
Nominativevitastā vitaste vitastāḥ
Vocativevitaste vitaste vitastāḥ
Accusativevitastām vitaste vitastāḥ
Instrumentalvitastayā vitastābhyām vitastābhiḥ
Dativevitastāyai vitastābhyām vitastābhyaḥ
Ablativevitastāyāḥ vitastābhyām vitastābhyaḥ
Genitivevitastāyāḥ vitastayoḥ vitastānām
Locativevitastāyām vitastayoḥ vitastāsu

Adverb -vitastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria