Declension table of vitaṣṭa

Deva

NeuterSingularDualPlural
Nominativevitaṣṭam vitaṣṭe vitaṣṭāni
Vocativevitaṣṭa vitaṣṭe vitaṣṭāni
Accusativevitaṣṭam vitaṣṭe vitaṣṭāni
Instrumentalvitaṣṭena vitaṣṭābhyām vitaṣṭaiḥ
Dativevitaṣṭāya vitaṣṭābhyām vitaṣṭebhyaḥ
Ablativevitaṣṭāt vitaṣṭābhyām vitaṣṭebhyaḥ
Genitivevitaṣṭasya vitaṣṭayoḥ vitaṣṭānām
Locativevitaṣṭe vitaṣṭayoḥ vitaṣṭeṣu

Compound vitaṣṭa -

Adverb -vitaṣṭam -vitaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria