Declension table of visphuṭita

Deva

NeuterSingularDualPlural
Nominativevisphuṭitam visphuṭite visphuṭitāni
Vocativevisphuṭita visphuṭite visphuṭitāni
Accusativevisphuṭitam visphuṭite visphuṭitāni
Instrumentalvisphuṭitena visphuṭitābhyām visphuṭitaiḥ
Dativevisphuṭitāya visphuṭitābhyām visphuṭitebhyaḥ
Ablativevisphuṭitāt visphuṭitābhyām visphuṭitebhyaḥ
Genitivevisphuṭitasya visphuṭitayoḥ visphuṭitānām
Locativevisphuṭite visphuṭitayoḥ visphuṭiteṣu

Compound visphuṭita -

Adverb -visphuṭitam -visphuṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria