Declension table of visphuṭita

Deva

MasculineSingularDualPlural
Nominativevisphuṭitaḥ visphuṭitau visphuṭitāḥ
Vocativevisphuṭita visphuṭitau visphuṭitāḥ
Accusativevisphuṭitam visphuṭitau visphuṭitān
Instrumentalvisphuṭitena visphuṭitābhyām visphuṭitaiḥ visphuṭitebhiḥ
Dativevisphuṭitāya visphuṭitābhyām visphuṭitebhyaḥ
Ablativevisphuṭitāt visphuṭitābhyām visphuṭitebhyaḥ
Genitivevisphuṭitasya visphuṭitayoḥ visphuṭitānām
Locativevisphuṭite visphuṭitayoḥ visphuṭiteṣu

Compound visphuṭita -

Adverb -visphuṭitam -visphuṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria