Declension table of vismayānvita

Deva

NeuterSingularDualPlural
Nominativevismayānvitam vismayānvite vismayānvitāni
Vocativevismayānvita vismayānvite vismayānvitāni
Accusativevismayānvitam vismayānvite vismayānvitāni
Instrumentalvismayānvitena vismayānvitābhyām vismayānvitaiḥ
Dativevismayānvitāya vismayānvitābhyām vismayānvitebhyaḥ
Ablativevismayānvitāt vismayānvitābhyām vismayānvitebhyaḥ
Genitivevismayānvitasya vismayānvitayoḥ vismayānvitānām
Locativevismayānvite vismayānvitayoḥ vismayānviteṣu

Compound vismayānvita -

Adverb -vismayānvitam -vismayānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria