Declension table of ?visarjayitavya

Deva

MasculineSingularDualPlural
Nominativevisarjayitavyaḥ visarjayitavyau visarjayitavyāḥ
Vocativevisarjayitavya visarjayitavyau visarjayitavyāḥ
Accusativevisarjayitavyam visarjayitavyau visarjayitavyān
Instrumentalvisarjayitavyena visarjayitavyābhyām visarjayitavyaiḥ visarjayitavyebhiḥ
Dativevisarjayitavyāya visarjayitavyābhyām visarjayitavyebhyaḥ
Ablativevisarjayitavyāt visarjayitavyābhyām visarjayitavyebhyaḥ
Genitivevisarjayitavyasya visarjayitavyayoḥ visarjayitavyānām
Locativevisarjayitavye visarjayitavyayoḥ visarjayitavyeṣu

Compound visarjayitavya -

Adverb -visarjayitavyam -visarjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria