सुबन्तावली ?विसर्जयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविसर्जयितव्यः विसर्जयितव्यौ विसर्जयितव्याः
सम्बोधनम्विसर्जयितव्य विसर्जयितव्यौ विसर्जयितव्याः
द्वितीयाविसर्जयितव्यम् विसर्जयितव्यौ विसर्जयितव्यान्
तृतीयाविसर्जयितव्येन विसर्जयितव्याभ्याम् विसर्जयितव्यैः विसर्जयितव्येभिः
चतुर्थीविसर्जयितव्याय विसर्जयितव्याभ्याम् विसर्जयितव्येभ्यः
पञ्चमीविसर्जयितव्यात् विसर्जयितव्याभ्याम् विसर्जयितव्येभ्यः
षष्ठीविसर्जयितव्यस्य विसर्जयितव्ययोः विसर्जयितव्यानाम्
सप्तमीविसर्जयितव्ये विसर्जयितव्ययोः विसर्जयितव्येषु

समास विसर्जयितव्य

अव्यय ॰विसर्जयितव्यम् ॰विसर्जयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria