Declension table of virūpin

Deva

MasculineSingularDualPlural
Nominativevirūpī virūpiṇau virūpiṇaḥ
Vocativevirūpin virūpiṇau virūpiṇaḥ
Accusativevirūpiṇam virūpiṇau virūpiṇaḥ
Instrumentalvirūpiṇā virūpibhyām virūpibhiḥ
Dativevirūpiṇe virūpibhyām virūpibhyaḥ
Ablativevirūpiṇaḥ virūpibhyām virūpibhyaḥ
Genitivevirūpiṇaḥ virūpiṇoḥ virūpiṇām
Locativevirūpiṇi virūpiṇoḥ virūpiṣu

Compound virūpi -

Adverb -virūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria