Declension table of ?virūpaśarman

Deva

MasculineSingularDualPlural
Nominativevirūpaśarmā virūpaśarmāṇau virūpaśarmāṇaḥ
Vocativevirūpaśarman virūpaśarmāṇau virūpaśarmāṇaḥ
Accusativevirūpaśarmāṇam virūpaśarmāṇau virūpaśarmaṇaḥ
Instrumentalvirūpaśarmaṇā virūpaśarmabhyām virūpaśarmabhiḥ
Dativevirūpaśarmaṇe virūpaśarmabhyām virūpaśarmabhyaḥ
Ablativevirūpaśarmaṇaḥ virūpaśarmabhyām virūpaśarmabhyaḥ
Genitivevirūpaśarmaṇaḥ virūpaśarmaṇoḥ virūpaśarmaṇām
Locativevirūpaśarmaṇi virūpaśarmaṇoḥ virūpaśarmasu

Compound virūpaśarma -

Adverb -virūpaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria