सुबन्तावली ?विरूपशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाविरूपशर्मा विरूपशर्माणौ विरूपशर्माणः
सम्बोधनम्विरूपशर्मन् विरूपशर्माणौ विरूपशर्माणः
द्वितीयाविरूपशर्माणम् विरूपशर्माणौ विरूपशर्मणः
तृतीयाविरूपशर्मणा विरूपशर्मभ्याम् विरूपशर्मभिः
चतुर्थीविरूपशर्मणे विरूपशर्मभ्याम् विरूपशर्मभ्यः
पञ्चमीविरूपशर्मणः विरूपशर्मभ्याम् विरूपशर्मभ्यः
षष्ठीविरूपशर्मणः विरूपशर्मणोः विरूपशर्मणाम्
सप्तमीविरूपशर्मणि विरूपशर्मणोः विरूपशर्मसु

समास विरूपशर्म

अव्यय ॰विरूपशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria