Declension table of ?virūpaśakti

Deva

MasculineSingularDualPlural
Nominativevirūpaśaktiḥ virūpaśaktī virūpaśaktayaḥ
Vocativevirūpaśakte virūpaśaktī virūpaśaktayaḥ
Accusativevirūpaśaktim virūpaśaktī virūpaśaktīn
Instrumentalvirūpaśaktinā virūpaśaktibhyām virūpaśaktibhiḥ
Dativevirūpaśaktaye virūpaśaktibhyām virūpaśaktibhyaḥ
Ablativevirūpaśakteḥ virūpaśaktibhyām virūpaśaktibhyaḥ
Genitivevirūpaśakteḥ virūpaśaktyoḥ virūpaśaktīnām
Locativevirūpaśaktau virūpaśaktyoḥ virūpaśaktiṣu

Compound virūpaśakti -

Adverb -virūpaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria