सुबन्तावली ?विरूपशक्ति

Roma

पुमान्एकद्विबहु
प्रथमाविरूपशक्तिः विरूपशक्ती विरूपशक्तयः
सम्बोधनम्विरूपशक्ते विरूपशक्ती विरूपशक्तयः
द्वितीयाविरूपशक्तिम् विरूपशक्ती विरूपशक्तीन्
तृतीयाविरूपशक्तिना विरूपशक्तिभ्याम् विरूपशक्तिभिः
चतुर्थीविरूपशक्तये विरूपशक्तिभ्याम् विरूपशक्तिभ्यः
पञ्चमीविरूपशक्तेः विरूपशक्तिभ्याम् विरूपशक्तिभ्यः
षष्ठीविरूपशक्तेः विरूपशक्त्योः विरूपशक्तीनाम्
सप्तमीविरूपशक्तौ विरूपशक्त्योः विरूपशक्तिषु

समास विरूपशक्ति

अव्यय ॰विरूपशक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria