Declension table of ?virūpakaraṇī

Deva

FeminineSingularDualPlural
Nominativevirūpakaraṇī virūpakaraṇyau virūpakaraṇyaḥ
Vocativevirūpakaraṇi virūpakaraṇyau virūpakaraṇyaḥ
Accusativevirūpakaraṇīm virūpakaraṇyau virūpakaraṇīḥ
Instrumentalvirūpakaraṇyā virūpakaraṇībhyām virūpakaraṇībhiḥ
Dativevirūpakaraṇyai virūpakaraṇībhyām virūpakaraṇībhyaḥ
Ablativevirūpakaraṇyāḥ virūpakaraṇībhyām virūpakaraṇībhyaḥ
Genitivevirūpakaraṇyāḥ virūpakaraṇyoḥ virūpakaraṇīnām
Locativevirūpakaraṇyām virūpakaraṇyoḥ virūpakaraṇīṣu

Compound virūpakaraṇi - virūpakaraṇī -

Adverb -virūpakaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria