सुबन्तावली ?विरूपकरणी

Roma

स्त्रीएकद्विबहु
प्रथमाविरूपकरणी विरूपकरण्यौ विरूपकरण्यः
सम्बोधनम्विरूपकरणि विरूपकरण्यौ विरूपकरण्यः
द्वितीयाविरूपकरणीम् विरूपकरण्यौ विरूपकरणीः
तृतीयाविरूपकरण्या विरूपकरणीभ्याम् विरूपकरणीभिः
चतुर्थीविरूपकरण्यै विरूपकरणीभ्याम् विरूपकरणीभ्यः
पञ्चमीविरूपकरण्याः विरूपकरणीभ्याम् विरूपकरणीभ्यः
षष्ठीविरूपकरण्याः विरूपकरण्योः विरूपकरणीनाम्
सप्तमीविरूपकरण्याम् विरूपकरण्योः विरूपकरणीषु

समास विरूपकरणि विरूपकरणी

अव्यय ॰विरूपकरणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria