Declension table of ?virūpakaraṇa

Deva

NeuterSingularDualPlural
Nominativevirūpakaraṇam virūpakaraṇe virūpakaraṇāni
Vocativevirūpakaraṇa virūpakaraṇe virūpakaraṇāni
Accusativevirūpakaraṇam virūpakaraṇe virūpakaraṇāni
Instrumentalvirūpakaraṇena virūpakaraṇābhyām virūpakaraṇaiḥ
Dativevirūpakaraṇāya virūpakaraṇābhyām virūpakaraṇebhyaḥ
Ablativevirūpakaraṇāt virūpakaraṇābhyām virūpakaraṇebhyaḥ
Genitivevirūpakaraṇasya virūpakaraṇayoḥ virūpakaraṇānām
Locativevirūpakaraṇe virūpakaraṇayoḥ virūpakaraṇeṣu

Compound virūpakaraṇa -

Adverb -virūpakaraṇam -virūpakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria