सुबन्तावली ?विरूपकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाविरूपकरणम् विरूपकरणे विरूपकरणानि
सम्बोधनम्विरूपकरण विरूपकरणे विरूपकरणानि
द्वितीयाविरूपकरणम् विरूपकरणे विरूपकरणानि
तृतीयाविरूपकरणेन विरूपकरणाभ्याम् विरूपकरणैः
चतुर्थीविरूपकरणाय विरूपकरणाभ्याम् विरूपकरणेभ्यः
पञ्चमीविरूपकरणात् विरूपकरणाभ्याम् विरूपकरणेभ्यः
षष्ठीविरूपकरणस्य विरूपकरणयोः विरूपकरणानाम्
सप्तमीविरूपकरणे विरूपकरणयोः विरूपकरणेषु

समास विरूपकरण

अव्यय ॰विरूपकरणम् ॰विरूपकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria