Declension table of virūpaka

Deva

NeuterSingularDualPlural
Nominativevirūpakam virūpake virūpakāṇi
Vocativevirūpaka virūpake virūpakāṇi
Accusativevirūpakam virūpake virūpakāṇi
Instrumentalvirūpakeṇa virūpakābhyām virūpakaiḥ
Dativevirūpakāya virūpakābhyām virūpakebhyaḥ
Ablativevirūpakāt virūpakābhyām virūpakebhyaḥ
Genitivevirūpakasya virūpakayoḥ virūpakāṇām
Locativevirūpake virūpakayoḥ virūpakeṣu

Compound virūpaka -

Adverb -virūpakam -virūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria