Declension table of ?virūpacakṣus

Deva

NeuterSingularDualPlural
Nominativevirūpacakṣuḥ virūpacakṣuṣī virūpacakṣūṃṣi
Vocativevirūpacakṣuḥ virūpacakṣuṣī virūpacakṣūṃṣi
Accusativevirūpacakṣuḥ virūpacakṣuṣī virūpacakṣūṃṣi
Instrumentalvirūpacakṣuṣā virūpacakṣurbhyām virūpacakṣurbhiḥ
Dativevirūpacakṣuṣe virūpacakṣurbhyām virūpacakṣurbhyaḥ
Ablativevirūpacakṣuṣaḥ virūpacakṣurbhyām virūpacakṣurbhyaḥ
Genitivevirūpacakṣuṣaḥ virūpacakṣuṣoḥ virūpacakṣuṣām
Locativevirūpacakṣuṣi virūpacakṣuṣoḥ virūpacakṣuḥṣu

Compound virūpacakṣus -

Adverb -virūpacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria