सुबन्तावली ?विरूपचक्षुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविरूपचक्षुः विरूपचक्षुषी विरूपचक्षूंषि
सम्बोधनम्विरूपचक्षुः विरूपचक्षुषी विरूपचक्षूंषि
द्वितीयाविरूपचक्षुः विरूपचक्षुषी विरूपचक्षूंषि
तृतीयाविरूपचक्षुषा विरूपचक्षुर्भ्याम् विरूपचक्षुर्भिः
चतुर्थीविरूपचक्षुषे विरूपचक्षुर्भ्याम् विरूपचक्षुर्भ्यः
पञ्चमीविरूपचक्षुषः विरूपचक्षुर्भ्याम् विरूपचक्षुर्भ्यः
षष्ठीविरूपचक्षुषः विरूपचक्षुषोः विरूपचक्षुषाम्
सप्तमीविरूपचक्षुषि विरूपचक्षुषोः विरूपचक्षुःषु

समास विरूपचक्षुस्

अव्यय ॰विरूपचक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria