Declension table of ?virūpacakṣus

Deva

MasculineSingularDualPlural
Nominativevirūpacakṣuḥ virūpacakṣuṣau virūpacakṣuṣaḥ
Vocativevirūpacakṣuḥ virūpacakṣuṣau virūpacakṣuṣaḥ
Accusativevirūpacakṣuṣam virūpacakṣuṣau virūpacakṣuṣaḥ
Instrumentalvirūpacakṣuṣā virūpacakṣurbhyām virūpacakṣurbhiḥ
Dativevirūpacakṣuṣe virūpacakṣurbhyām virūpacakṣurbhyaḥ
Ablativevirūpacakṣuṣaḥ virūpacakṣurbhyām virūpacakṣurbhyaḥ
Genitivevirūpacakṣuṣaḥ virūpacakṣuṣoḥ virūpacakṣuṣām
Locativevirūpacakṣuṣi virūpacakṣuṣoḥ virūpacakṣuḥṣu

Compound virūpacakṣus -

Adverb -virūpacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria