सुबन्तावली ?विरूपचक्षुस्

Roma

पुमान्एकद्विबहु
प्रथमाविरूपचक्षुः विरूपचक्षुषौ विरूपचक्षुषः
सम्बोधनम्विरूपचक्षुः विरूपचक्षुषौ विरूपचक्षुषः
द्वितीयाविरूपचक्षुषम् विरूपचक्षुषौ विरूपचक्षुषः
तृतीयाविरूपचक्षुषा विरूपचक्षुर्भ्याम् विरूपचक्षुर्भिः
चतुर्थीविरूपचक्षुषे विरूपचक्षुर्भ्याम् विरूपचक्षुर्भ्यः
पञ्चमीविरूपचक्षुषः विरूपचक्षुर्भ्याम् विरूपचक्षुर्भ्यः
षष्ठीविरूपचक्षुषः विरूपचक्षुषोः विरूपचक्षुषाम्
सप्तमीविरूपचक्षुषि विरूपचक्षुषोः विरूपचक्षुःषु

समास विरूपचक्षुस्

अव्यय ॰विरूपचक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria