Declension table of virūpākṣa

Deva

NeuterSingularDualPlural
Nominativevirūpākṣam virūpākṣe virūpākṣāṇi
Vocativevirūpākṣa virūpākṣe virūpākṣāṇi
Accusativevirūpākṣam virūpākṣe virūpākṣāṇi
Instrumentalvirūpākṣeṇa virūpākṣābhyām virūpākṣaiḥ
Dativevirūpākṣāya virūpākṣābhyām virūpākṣebhyaḥ
Ablativevirūpākṣāt virūpākṣābhyām virūpākṣebhyaḥ
Genitivevirūpākṣasya virūpākṣayoḥ virūpākṣāṇām
Locativevirūpākṣe virūpākṣayoḥ virūpākṣeṣu

Compound virūpākṣa -

Adverb -virūpākṣam -virūpākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria