Declension table of ?virūḍhatṛṇāṅkurā

Deva

FeminineSingularDualPlural
Nominativevirūḍhatṛṇāṅkurā virūḍhatṛṇāṅkure virūḍhatṛṇāṅkurāḥ
Vocativevirūḍhatṛṇāṅkure virūḍhatṛṇāṅkure virūḍhatṛṇāṅkurāḥ
Accusativevirūḍhatṛṇāṅkurām virūḍhatṛṇāṅkure virūḍhatṛṇāṅkurāḥ
Instrumentalvirūḍhatṛṇāṅkurayā virūḍhatṛṇāṅkurābhyām virūḍhatṛṇāṅkurābhiḥ
Dativevirūḍhatṛṇāṅkurāyai virūḍhatṛṇāṅkurābhyām virūḍhatṛṇāṅkurābhyaḥ
Ablativevirūḍhatṛṇāṅkurāyāḥ virūḍhatṛṇāṅkurābhyām virūḍhatṛṇāṅkurābhyaḥ
Genitivevirūḍhatṛṇāṅkurāyāḥ virūḍhatṛṇāṅkurayoḥ virūḍhatṛṇāṅkurāṇām
Locativevirūḍhatṛṇāṅkurāyām virūḍhatṛṇāṅkurayoḥ virūḍhatṛṇāṅkurāsu

Adverb -virūḍhatṛṇāṅkuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria