सुबन्तावली ?विरूढतृणाङ्कुरा

Roma

स्त्रीएकद्विबहु
प्रथमाविरूढतृणाङ्कुरा विरूढतृणाङ्कुरे विरूढतृणाङ्कुराः
सम्बोधनम्विरूढतृणाङ्कुरे विरूढतृणाङ्कुरे विरूढतृणाङ्कुराः
द्वितीयाविरूढतृणाङ्कुराम् विरूढतृणाङ्कुरे विरूढतृणाङ्कुराः
तृतीयाविरूढतृणाङ्कुरया विरूढतृणाङ्कुराभ्याम् विरूढतृणाङ्कुराभिः
चतुर्थीविरूढतृणाङ्कुरायै विरूढतृणाङ्कुराभ्याम् विरूढतृणाङ्कुराभ्यः
पञ्चमीविरूढतृणाङ्कुरायाः विरूढतृणाङ्कुराभ्याम् विरूढतृणाङ्कुराभ्यः
षष्ठीविरूढतृणाङ्कुरायाः विरूढतृणाङ्कुरयोः विरूढतृणाङ्कुराणाम्
सप्तमीविरूढतृणाङ्कुरायाम् विरूढतृणाङ्कुरयोः विरूढतृणाङ्कुरासु

अव्यय ॰विरूढतृणाङ्कुरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria