Declension table of ?virūḍhatṛṇāṅkura

Deva

MasculineSingularDualPlural
Nominativevirūḍhatṛṇāṅkuraḥ virūḍhatṛṇāṅkurau virūḍhatṛṇāṅkurāḥ
Vocativevirūḍhatṛṇāṅkura virūḍhatṛṇāṅkurau virūḍhatṛṇāṅkurāḥ
Accusativevirūḍhatṛṇāṅkuram virūḍhatṛṇāṅkurau virūḍhatṛṇāṅkurān
Instrumentalvirūḍhatṛṇāṅkureṇa virūḍhatṛṇāṅkurābhyām virūḍhatṛṇāṅkuraiḥ virūḍhatṛṇāṅkurebhiḥ
Dativevirūḍhatṛṇāṅkurāya virūḍhatṛṇāṅkurābhyām virūḍhatṛṇāṅkurebhyaḥ
Ablativevirūḍhatṛṇāṅkurāt virūḍhatṛṇāṅkurābhyām virūḍhatṛṇāṅkurebhyaḥ
Genitivevirūḍhatṛṇāṅkurasya virūḍhatṛṇāṅkurayoḥ virūḍhatṛṇāṅkurāṇām
Locativevirūḍhatṛṇāṅkure virūḍhatṛṇāṅkurayoḥ virūḍhatṛṇāṅkureṣu

Compound virūḍhatṛṇāṅkura -

Adverb -virūḍhatṛṇāṅkuram -virūḍhatṛṇāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria