सुबन्तावली ?विरूढतृणाङ्कुर

Roma

पुमान्एकद्विबहु
प्रथमाविरूढतृणाङ्कुरः विरूढतृणाङ्कुरौ विरूढतृणाङ्कुराः
सम्बोधनम्विरूढतृणाङ्कुर विरूढतृणाङ्कुरौ विरूढतृणाङ्कुराः
द्वितीयाविरूढतृणाङ्कुरम् विरूढतृणाङ्कुरौ विरूढतृणाङ्कुरान्
तृतीयाविरूढतृणाङ्कुरेण विरूढतृणाङ्कुराभ्याम् विरूढतृणाङ्कुरैः विरूढतृणाङ्कुरेभिः
चतुर्थीविरूढतृणाङ्कुराय विरूढतृणाङ्कुराभ्याम् विरूढतृणाङ्कुरेभ्यः
पञ्चमीविरूढतृणाङ्कुरात् विरूढतृणाङ्कुराभ्याम् विरूढतृणाङ्कुरेभ्यः
षष्ठीविरूढतृणाङ्कुरस्य विरूढतृणाङ्कुरयोः विरूढतृणाङ्कुराणाम्
सप्तमीविरूढतृणाङ्कुरे विरूढतृणाङ्कुरयोः विरूढतृणाङ्कुरेषु

समास विरूढतृणाङ्कुर

अव्यय ॰विरूढतृणाङ्कुरम् ॰विरूढतृणाङ्कुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria