Declension table of viruta

Deva

NeuterSingularDualPlural
Nominativevirutam virute virutāni
Vocativeviruta virute virutāni
Accusativevirutam virute virutāni
Instrumentalvirutena virutābhyām virutaiḥ
Dativevirutāya virutābhyām virutebhyaḥ
Ablativevirutāt virutābhyām virutebhyaḥ
Genitivevirutasya virutayoḥ virutānām
Locativevirute virutayoḥ viruteṣu

Compound viruta -

Adverb -virutam -virutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria